A 419-36 to A 420-1 Muhūrtacintāmaṇi

Template:IP

Manuscript culture infobox

Filmed in: A 419/36
Title: Muhūrtacintāmaṇi
Dimensions: 43.4 x 14.6 cm x 349 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1175
Remarks:


Reel No. A 419-36 to A 420-1

Inventory No. 44592

Title Muhūrttacintāmaṇi(ṭīkā pīyūṣadhārā)

Remarks

Author Rāmadaivajña

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the astrological substances

Manuscript Details

Script Newari

Material paper

State

Size 43.0 x 14.5 cm

Binding Hole

Folios 349

Lines per Folio 12–14 aniyata

Foliation figures in both magins of the verso

Place of Deposit NAK

Accession No. 1/1175

Manuscript Features

Excerpts

Beginning of the root text

❖ gaurīśravaḥ ketaka patrabhaṃgam ākṛṣyahastena dadnmukhāgre |
vighnān muhūrttākalita dvitīya, dantapraroho haratu dvipāsya(!) || 1 || (fol. 2r7,2c6, 3r6,3v5)

Beginning of the commentary

❖ śrī gaṇeśāya namaḥ || śrī sadāśiva gurucaraṇakamalebhyo namaḥ ||    ||

dadhānaṃ bhṛgālīm aniśamamalaṃ gaṇḍayugalaṃ
dadhānāṃ sarvvārthān nijacaraṇa sevā sukṛtine |

dayādhāraṃ sāraṃ nikhilanigamānām anudinaṃ,
gaṇeśaṃ smarāsmaṃ tam iha kalaye cittanilaye ||

nipīna(!)dhvāntaugha prasṛmarakarālotramahase
nikāmaṃ kāmānāṃvitaravaṇavinoda vyasanine |

samasta pratyūha praśamana kṛte śrīdine kṛte
namastasmai yasyai spṛha sphūyati samastāṃvujavanī || 2 || (fol. 1v1–3)

End of the root text

tadātmaja udāradhīr vivudha nīlakaṇṭhānujo,
gaṇeśa padapaṃkajaṃ hṛdi nidhāya rāmābhidhaḥ |

girīśa nagare vare bhujabhujeṣu candraimmite,
śake viniramādimaṃ khalu muhūrttacintāmaṇIṃ || 495 || (fol. 342r5–6)

End of the commentary

kāyyāṃ(!) vākya vicāramandaranagenonmathya(!) lekha priyāṃ,govindo vidhidvaviro(!) tithimalāṃ(!) pīyūṣadhārāṃ vyadhāt || (fol. 344r10–11)

Colophon

iti śrī daivajñānata(!) suta daivajña rāma viracite muhūrttacintāmaṇau gṛhapraveśa praveśa(!) prakaraṇaṃ muhūrttacintāmaṇiśca samāptaḥ || (fol. 342r6)

iti śrī vidvaddaivajñamuṭā(!) laṃkāra nīlakaṇṭha jyotirvvidviracitāyāṃ muhūrttacintāmaṇI ṭīkāyāṃ pīyūṣadhārābhidhāyāṃ gṛhapraveśa samāptim agāt ||    || ○ ||    || śivaṃ ||    ||    || (fol. 344r11–12)

Microfilm Details

Reel No. A 419/36

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 04-02-2005