A 419-36 to A 420-1 Muhūrtacintāmaṇi
Manuscript culture infobox
Filmed in: A 419/36
Title: Muhūrtacintāmaṇi
Dimensions: 43.4 x 14.6 cm x 349 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1175
Remarks:
Reel No. A 419-36 to A 420-1
Inventory No. 44592
Title Muhūrttacintāmaṇi(ṭīkā pīyūṣadhārā)
Remarks
Author Rāmadaivajña
Subject Jyotiṣa
Language Sanskrit
Text Features different aspects of the astrological substances
Manuscript Details
Script Newari
Material paper
State
Size 43.0 x 14.5 cm
Binding Hole
Folios 349
Lines per Folio 12–14 aniyata
Foliation figures in both magins of the verso
Place of Deposit NAK
Accession No. 1/1175
Manuscript Features
Excerpts
Beginning of the root text
❖ gaurīśravaḥ ketaka patrabhaṃgam ākṛṣyahastena dadnmukhāgre |
vighnān muhūrttākalita dvitīya, dantapraroho haratu dvipāsya(!) || 1 || (fol. 2r7,2c6, 3r6,3v5)
Beginning of the commentary
❖ śrī gaṇeśāya namaḥ || śrī sadāśiva gurucaraṇakamalebhyo namaḥ || ||
dadhānaṃ bhṛgālīm aniśamamalaṃ gaṇḍayugalaṃ
dadhānāṃ sarvvārthān nijacaraṇa sevā sukṛtine |
dayādhāraṃ sāraṃ nikhilanigamānām anudinaṃ,
gaṇeśaṃ smarāsmaṃ tam iha kalaye cittanilaye ||
nipīna(!)dhvāntaugha prasṛmarakarālotramahase
nikāmaṃ kāmānāṃvitaravaṇavinoda vyasanine |
samasta pratyūha praśamana kṛte śrīdine kṛte
namastasmai yasyai spṛha sphūyati samastāṃvujavanī || 2 || (fol. 1v1–3)
End of the root text
tadātmaja udāradhīr vivudha nīlakaṇṭhānujo,
gaṇeśa padapaṃkajaṃ hṛdi nidhāya rāmābhidhaḥ |
girīśa nagare vare bhujabhujeṣu candraimmite,
śake viniramādimaṃ khalu muhūrttacintāmaṇIṃ || 495 || (fol. 342r5–6)
End of the commentary
kāyyāṃ(!) vākya vicāramandaranagenonmathya(!) lekha priyāṃ,govindo vidhidvaviro(!) tithimalāṃ(!) pīyūṣadhārāṃ vyadhāt || (fol. 344r10–11)
Colophon
iti śrī daivajñānata(!) suta daivajña rāma viracite muhūrttacintāmaṇau gṛhapraveśa praveśa(!) prakaraṇaṃ muhūrttacintāmaṇiśca samāptaḥ || (fol. 342r6)
iti śrī vidvaddaivajñamuṭā(!) laṃkāra nīlakaṇṭha jyotirvvidviracitāyāṃ muhūrttacintāmaṇI ṭīkāyāṃ pīyūṣadhārābhidhāyāṃ gṛhapraveśa samāptim agāt || || ○ || || śivaṃ || || || (fol. 344r11–12)
Microfilm Details
Reel No. A 419/36
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 04-02-2005